Declension table of ?dhūmadhūmrā

Deva

FeminineSingularDualPlural
Nominativedhūmadhūmrā dhūmadhūmre dhūmadhūmrāḥ
Vocativedhūmadhūmre dhūmadhūmre dhūmadhūmrāḥ
Accusativedhūmadhūmrām dhūmadhūmre dhūmadhūmrāḥ
Instrumentaldhūmadhūmrayā dhūmadhūmrābhyām dhūmadhūmrābhiḥ
Dativedhūmadhūmrāyai dhūmadhūmrābhyām dhūmadhūmrābhyaḥ
Ablativedhūmadhūmrāyāḥ dhūmadhūmrābhyām dhūmadhūmrābhyaḥ
Genitivedhūmadhūmrāyāḥ dhūmadhūmrayoḥ dhūmadhūmrāṇām
Locativedhūmadhūmrāyām dhūmadhūmrayoḥ dhūmadhūmrāsu

Adverb -dhūmadhūmram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria