Declension table of ?dhūmadarśinī

Deva

FeminineSingularDualPlural
Nominativedhūmadarśinī dhūmadarśinyau dhūmadarśinyaḥ
Vocativedhūmadarśini dhūmadarśinyau dhūmadarśinyaḥ
Accusativedhūmadarśinīm dhūmadarśinyau dhūmadarśinīḥ
Instrumentaldhūmadarśinyā dhūmadarśinībhyām dhūmadarśinībhiḥ
Dativedhūmadarśinyai dhūmadarśinībhyām dhūmadarśinībhyaḥ
Ablativedhūmadarśinyāḥ dhūmadarśinībhyām dhūmadarśinībhyaḥ
Genitivedhūmadarśinyāḥ dhūmadarśinyoḥ dhūmadarśinīnām
Locativedhūmadarśinyām dhūmadarśinyoḥ dhūmadarśinīṣu

Compound dhūmadarśini - dhūmadarśinī -

Adverb -dhūmadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria