Declension table of ?dhūmadarśin

Deva

MasculineSingularDualPlural
Nominativedhūmadarśī dhūmadarśinau dhūmadarśinaḥ
Vocativedhūmadarśin dhūmadarśinau dhūmadarśinaḥ
Accusativedhūmadarśinam dhūmadarśinau dhūmadarśinaḥ
Instrumentaldhūmadarśinā dhūmadarśibhyām dhūmadarśibhiḥ
Dativedhūmadarśine dhūmadarśibhyām dhūmadarśibhyaḥ
Ablativedhūmadarśinaḥ dhūmadarśibhyām dhūmadarśibhyaḥ
Genitivedhūmadarśinaḥ dhūmadarśinoḥ dhūmadarśinām
Locativedhūmadarśini dhūmadarśinoḥ dhūmadarśiṣu

Compound dhūmadarśi -

Adverb -dhūmadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria