Declension table of ?dhūmāyita

Deva

NeuterSingularDualPlural
Nominativedhūmāyitam dhūmāyite dhūmāyitāni
Vocativedhūmāyita dhūmāyite dhūmāyitāni
Accusativedhūmāyitam dhūmāyite dhūmāyitāni
Instrumentaldhūmāyitena dhūmāyitābhyām dhūmāyitaiḥ
Dativedhūmāyitāya dhūmāyitābhyām dhūmāyitebhyaḥ
Ablativedhūmāyitāt dhūmāyitābhyām dhūmāyitebhyaḥ
Genitivedhūmāyitasya dhūmāyitayoḥ dhūmāyitānām
Locativedhūmāyite dhūmāyitayoḥ dhūmāyiteṣu

Compound dhūmāyita -

Adverb -dhūmāyitam -dhūmāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria