Declension table of ?dhūmāyana

Deva

NeuterSingularDualPlural
Nominativedhūmāyanam dhūmāyane dhūmāyanāni
Vocativedhūmāyana dhūmāyane dhūmāyanāni
Accusativedhūmāyanam dhūmāyane dhūmāyanāni
Instrumentaldhūmāyanena dhūmāyanābhyām dhūmāyanaiḥ
Dativedhūmāyanāya dhūmāyanābhyām dhūmāyanebhyaḥ
Ablativedhūmāyanāt dhūmāyanābhyām dhūmāyanebhyaḥ
Genitivedhūmāyanasya dhūmāyanayoḥ dhūmāyanānām
Locativedhūmāyane dhūmāyanayoḥ dhūmāyaneṣu

Compound dhūmāyana -

Adverb -dhūmāyanam -dhūmāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria