Declension table of ?dhūmāvatīpaṭala

Deva

NeuterSingularDualPlural
Nominativedhūmāvatīpaṭalam dhūmāvatīpaṭale dhūmāvatīpaṭalāni
Vocativedhūmāvatīpaṭala dhūmāvatīpaṭale dhūmāvatīpaṭalāni
Accusativedhūmāvatīpaṭalam dhūmāvatīpaṭale dhūmāvatīpaṭalāni
Instrumentaldhūmāvatīpaṭalena dhūmāvatīpaṭalābhyām dhūmāvatīpaṭalaiḥ
Dativedhūmāvatīpaṭalāya dhūmāvatīpaṭalābhyām dhūmāvatīpaṭalebhyaḥ
Ablativedhūmāvatīpaṭalāt dhūmāvatīpaṭalābhyām dhūmāvatīpaṭalebhyaḥ
Genitivedhūmāvatīpaṭalasya dhūmāvatīpaṭalayoḥ dhūmāvatīpaṭalānām
Locativedhūmāvatīpaṭale dhūmāvatīpaṭalayoḥ dhūmāvatīpaṭaleṣu

Compound dhūmāvatīpaṭala -

Adverb -dhūmāvatīpaṭalam -dhūmāvatīpaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria