Declension table of ?dhūmāvatīmanu

Deva

MasculineSingularDualPlural
Nominativedhūmāvatīmanuḥ dhūmāvatīmanū dhūmāvatīmanavaḥ
Vocativedhūmāvatīmano dhūmāvatīmanū dhūmāvatīmanavaḥ
Accusativedhūmāvatīmanum dhūmāvatīmanū dhūmāvatīmanūn
Instrumentaldhūmāvatīmanunā dhūmāvatīmanubhyām dhūmāvatīmanubhiḥ
Dativedhūmāvatīmanave dhūmāvatīmanubhyām dhūmāvatīmanubhyaḥ
Ablativedhūmāvatīmanoḥ dhūmāvatīmanubhyām dhūmāvatīmanubhyaḥ
Genitivedhūmāvatīmanoḥ dhūmāvatīmanvoḥ dhūmāvatīmanūnām
Locativedhūmāvatīmanau dhūmāvatīmanvoḥ dhūmāvatīmanuṣu

Compound dhūmāvatīmanu -

Adverb -dhūmāvatīmanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria