Declension table of ?dhūmāvatīmantra

Deva

MasculineSingularDualPlural
Nominativedhūmāvatīmantraḥ dhūmāvatīmantrau dhūmāvatīmantrāḥ
Vocativedhūmāvatīmantra dhūmāvatīmantrau dhūmāvatīmantrāḥ
Accusativedhūmāvatīmantram dhūmāvatīmantrau dhūmāvatīmantrān
Instrumentaldhūmāvatīmantreṇa dhūmāvatīmantrābhyām dhūmāvatīmantraiḥ dhūmāvatīmantrebhiḥ
Dativedhūmāvatīmantrāya dhūmāvatīmantrābhyām dhūmāvatīmantrebhyaḥ
Ablativedhūmāvatīmantrāt dhūmāvatīmantrābhyām dhūmāvatīmantrebhyaḥ
Genitivedhūmāvatīmantrasya dhūmāvatīmantrayoḥ dhūmāvatīmantrāṇām
Locativedhūmāvatīmantre dhūmāvatīmantrayoḥ dhūmāvatīmantreṣu

Compound dhūmāvatīmantra -

Adverb -dhūmāvatīmantram -dhūmāvatīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria