Declension table of ?dhūmāvatīdīpadānapūjā

Deva

FeminineSingularDualPlural
Nominativedhūmāvatīdīpadānapūjā dhūmāvatīdīpadānapūje dhūmāvatīdīpadānapūjāḥ
Vocativedhūmāvatīdīpadānapūje dhūmāvatīdīpadānapūje dhūmāvatīdīpadānapūjāḥ
Accusativedhūmāvatīdīpadānapūjām dhūmāvatīdīpadānapūje dhūmāvatīdīpadānapūjāḥ
Instrumentaldhūmāvatīdīpadānapūjayā dhūmāvatīdīpadānapūjābhyām dhūmāvatīdīpadānapūjābhiḥ
Dativedhūmāvatīdīpadānapūjāyai dhūmāvatīdīpadānapūjābhyām dhūmāvatīdīpadānapūjābhyaḥ
Ablativedhūmāvatīdīpadānapūjāyāḥ dhūmāvatīdīpadānapūjābhyām dhūmāvatīdīpadānapūjābhyaḥ
Genitivedhūmāvatīdīpadānapūjāyāḥ dhūmāvatīdīpadānapūjayoḥ dhūmāvatīdīpadānapūjānām
Locativedhūmāvatīdīpadānapūjāyām dhūmāvatīdīpadānapūjayoḥ dhūmāvatīdīpadānapūjāsu

Adverb -dhūmāvatīdīpadānapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria