Declension table of ?dhūmāvatī

Deva

FeminineSingularDualPlural
Nominativedhūmāvatī dhūmāvatyau dhūmāvatyaḥ
Vocativedhūmāvati dhūmāvatyau dhūmāvatyaḥ
Accusativedhūmāvatīm dhūmāvatyau dhūmāvatīḥ
Instrumentaldhūmāvatyā dhūmāvatībhyām dhūmāvatībhiḥ
Dativedhūmāvatyai dhūmāvatībhyām dhūmāvatībhyaḥ
Ablativedhūmāvatyāḥ dhūmāvatībhyām dhūmāvatībhyaḥ
Genitivedhūmāvatyāḥ dhūmāvatyoḥ dhūmāvatīnām
Locativedhūmāvatyām dhūmāvatyoḥ dhūmāvatīṣu

Compound dhūmāvati - dhūmāvatī -

Adverb -dhūmāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria