Declension table of ?dhūmāvali

Deva

FeminineSingularDualPlural
Nominativedhūmāvaliḥ dhūmāvalī dhūmāvalayaḥ
Vocativedhūmāvale dhūmāvalī dhūmāvalayaḥ
Accusativedhūmāvalim dhūmāvalī dhūmāvalīḥ
Instrumentaldhūmāvalyā dhūmāvalibhyām dhūmāvalibhiḥ
Dativedhūmāvalyai dhūmāvalaye dhūmāvalibhyām dhūmāvalibhyaḥ
Ablativedhūmāvalyāḥ dhūmāvaleḥ dhūmāvalibhyām dhūmāvalibhyaḥ
Genitivedhūmāvalyāḥ dhūmāvaleḥ dhūmāvalyoḥ dhūmāvalīnām
Locativedhūmāvalyām dhūmāvalau dhūmāvalyoḥ dhūmāvaliṣu

Compound dhūmāvali -

Adverb -dhūmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria