Declension table of ?dhūmānubandha

Deva

MasculineSingularDualPlural
Nominativedhūmānubandhaḥ dhūmānubandhau dhūmānubandhāḥ
Vocativedhūmānubandha dhūmānubandhau dhūmānubandhāḥ
Accusativedhūmānubandham dhūmānubandhau dhūmānubandhān
Instrumentaldhūmānubandhena dhūmānubandhābhyām dhūmānubandhaiḥ dhūmānubandhebhiḥ
Dativedhūmānubandhāya dhūmānubandhābhyām dhūmānubandhebhyaḥ
Ablativedhūmānubandhāt dhūmānubandhābhyām dhūmānubandhebhyaḥ
Genitivedhūmānubandhasya dhūmānubandhayoḥ dhūmānubandhānām
Locativedhūmānubandhe dhūmānubandhayoḥ dhūmānubandheṣu

Compound dhūmānubandha -

Adverb -dhūmānubandham -dhūmānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria