Declension table of ?dhūmākārā

Deva

FeminineSingularDualPlural
Nominativedhūmākārā dhūmākāre dhūmākārāḥ
Vocativedhūmākāre dhūmākāre dhūmākārāḥ
Accusativedhūmākārām dhūmākāre dhūmākārāḥ
Instrumentaldhūmākārayā dhūmākārābhyām dhūmākārābhiḥ
Dativedhūmākārāyai dhūmākārābhyām dhūmākārābhyaḥ
Ablativedhūmākārāyāḥ dhūmākārābhyām dhūmākārābhyaḥ
Genitivedhūmākārāyāḥ dhūmākārayoḥ dhūmākārāṇām
Locativedhūmākārāyām dhūmākārayoḥ dhūmākārāsu

Adverb -dhūmākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria