Declension table of ?dhūmākāra

Deva

NeuterSingularDualPlural
Nominativedhūmākāram dhūmākāre dhūmākārāṇi
Vocativedhūmākāra dhūmākāre dhūmākārāṇi
Accusativedhūmākāram dhūmākāre dhūmākārāṇi
Instrumentaldhūmākāreṇa dhūmākārābhyām dhūmākāraiḥ
Dativedhūmākārāya dhūmākārābhyām dhūmākārebhyaḥ
Ablativedhūmākārāt dhūmākārābhyām dhūmākārebhyaḥ
Genitivedhūmākārasya dhūmākārayoḥ dhūmākārāṇām
Locativedhūmākāre dhūmākārayoḥ dhūmākāreṣu

Compound dhūmākāra -

Adverb -dhūmākāram -dhūmākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria