Declension table of ?dhūmākṣī

Deva

FeminineSingularDualPlural
Nominativedhūmākṣī dhūmākṣyau dhūmākṣyaḥ
Vocativedhūmākṣi dhūmākṣyau dhūmākṣyaḥ
Accusativedhūmākṣīm dhūmākṣyau dhūmākṣīḥ
Instrumentaldhūmākṣyā dhūmākṣībhyām dhūmākṣībhiḥ
Dativedhūmākṣyai dhūmākṣībhyām dhūmākṣībhyaḥ
Ablativedhūmākṣyāḥ dhūmākṣībhyām dhūmākṣībhyaḥ
Genitivedhūmākṣyāḥ dhūmākṣyoḥ dhūmākṣīṇām
Locativedhūmākṣyām dhūmākṣyoḥ dhūmākṣīṣu

Compound dhūmākṣi - dhūmākṣī -

Adverb -dhūmākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria