Declension table of ?dhūmākṣa

Deva

NeuterSingularDualPlural
Nominativedhūmākṣam dhūmākṣe dhūmākṣāṇi
Vocativedhūmākṣa dhūmākṣe dhūmākṣāṇi
Accusativedhūmākṣam dhūmākṣe dhūmākṣāṇi
Instrumentaldhūmākṣeṇa dhūmākṣābhyām dhūmākṣaiḥ
Dativedhūmākṣāya dhūmākṣābhyām dhūmākṣebhyaḥ
Ablativedhūmākṣāt dhūmākṣābhyām dhūmākṣebhyaḥ
Genitivedhūmākṣasya dhūmākṣayoḥ dhūmākṣāṇām
Locativedhūmākṣe dhūmākṣayoḥ dhūmākṣeṣu

Compound dhūmākṣa -

Adverb -dhūmākṣam -dhūmākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria