Declension table of ?dhūmābha

Deva

NeuterSingularDualPlural
Nominativedhūmābham dhūmābhe dhūmābhāni
Vocativedhūmābha dhūmābhe dhūmābhāni
Accusativedhūmābham dhūmābhe dhūmābhāni
Instrumentaldhūmābhena dhūmābhābhyām dhūmābhaiḥ
Dativedhūmābhāya dhūmābhābhyām dhūmābhebhyaḥ
Ablativedhūmābhāt dhūmābhābhyām dhūmābhebhyaḥ
Genitivedhūmābhasya dhūmābhayoḥ dhūmābhānām
Locativedhūmābhe dhūmābhayoḥ dhūmābheṣu

Compound dhūmābha -

Adverb -dhūmābham -dhūmābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria