Declension table of ?dhūmābha

Deva

MasculineSingularDualPlural
Nominativedhūmābhaḥ dhūmābhau dhūmābhāḥ
Vocativedhūmābha dhūmābhau dhūmābhāḥ
Accusativedhūmābham dhūmābhau dhūmābhān
Instrumentaldhūmābhena dhūmābhābhyām dhūmābhaiḥ dhūmābhebhiḥ
Dativedhūmābhāya dhūmābhābhyām dhūmābhebhyaḥ
Ablativedhūmābhāt dhūmābhābhyām dhūmābhebhyaḥ
Genitivedhūmābhasya dhūmābhayoḥ dhūmābhānām
Locativedhūmābhe dhūmābhayoḥ dhūmābheṣu

Compound dhūmābha -

Adverb -dhūmābham -dhūmābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria