Declension table of ?dhūlita

Deva

NeuterSingularDualPlural
Nominativedhūlitam dhūlite dhūlitāni
Vocativedhūlita dhūlite dhūlitāni
Accusativedhūlitam dhūlite dhūlitāni
Instrumentaldhūlitena dhūlitābhyām dhūlitaiḥ
Dativedhūlitāya dhūlitābhyām dhūlitebhyaḥ
Ablativedhūlitāt dhūlitābhyām dhūlitebhyaḥ
Genitivedhūlitasya dhūlitayoḥ dhūlitānām
Locativedhūlite dhūlitayoḥ dhūliteṣu

Compound dhūlita -

Adverb -dhūlitam -dhūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria