Declension table of ?dhūlita

Deva

MasculineSingularDualPlural
Nominativedhūlitaḥ dhūlitau dhūlitāḥ
Vocativedhūlita dhūlitau dhūlitāḥ
Accusativedhūlitam dhūlitau dhūlitān
Instrumentaldhūlitena dhūlitābhyām dhūlitaiḥ dhūlitebhiḥ
Dativedhūlitāya dhūlitābhyām dhūlitebhyaḥ
Ablativedhūlitāt dhūlitābhyām dhūlitebhyaḥ
Genitivedhūlitasya dhūlitayoḥ dhūlitānām
Locativedhūlite dhūlitayoḥ dhūliteṣu

Compound dhūlita -

Adverb -dhūlitam -dhūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria