Declension table of ?dhūlipuṣpikā

Deva

FeminineSingularDualPlural
Nominativedhūlipuṣpikā dhūlipuṣpike dhūlipuṣpikāḥ
Vocativedhūlipuṣpike dhūlipuṣpike dhūlipuṣpikāḥ
Accusativedhūlipuṣpikām dhūlipuṣpike dhūlipuṣpikāḥ
Instrumentaldhūlipuṣpikayā dhūlipuṣpikābhyām dhūlipuṣpikābhiḥ
Dativedhūlipuṣpikāyai dhūlipuṣpikābhyām dhūlipuṣpikābhyaḥ
Ablativedhūlipuṣpikāyāḥ dhūlipuṣpikābhyām dhūlipuṣpikābhyaḥ
Genitivedhūlipuṣpikāyāḥ dhūlipuṣpikayoḥ dhūlipuṣpikāṇām
Locativedhūlipuṣpikāyām dhūlipuṣpikayoḥ dhūlipuṣpikāsu

Adverb -dhūlipuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria