Declension table of ?dhūliprakṣepa

Deva

MasculineSingularDualPlural
Nominativedhūliprakṣepaḥ dhūliprakṣepau dhūliprakṣepāḥ
Vocativedhūliprakṣepa dhūliprakṣepau dhūliprakṣepāḥ
Accusativedhūliprakṣepam dhūliprakṣepau dhūliprakṣepān
Instrumentaldhūliprakṣepeṇa dhūliprakṣepābhyām dhūliprakṣepaiḥ dhūliprakṣepebhiḥ
Dativedhūliprakṣepāya dhūliprakṣepābhyām dhūliprakṣepebhyaḥ
Ablativedhūliprakṣepāt dhūliprakṣepābhyām dhūliprakṣepebhyaḥ
Genitivedhūliprakṣepasya dhūliprakṣepayoḥ dhūliprakṣepāṇām
Locativedhūliprakṣepe dhūliprakṣepayoḥ dhūliprakṣepeṣu

Compound dhūliprakṣepa -

Adverb -dhūliprakṣepam -dhūliprakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria