Declension table of ?dhūlipaṭala

Deva

NeuterSingularDualPlural
Nominativedhūlipaṭalam dhūlipaṭale dhūlipaṭalāni
Vocativedhūlipaṭala dhūlipaṭale dhūlipaṭalāni
Accusativedhūlipaṭalam dhūlipaṭale dhūlipaṭalāni
Instrumentaldhūlipaṭalena dhūlipaṭalābhyām dhūlipaṭalaiḥ
Dativedhūlipaṭalāya dhūlipaṭalābhyām dhūlipaṭalebhyaḥ
Ablativedhūlipaṭalāt dhūlipaṭalābhyām dhūlipaṭalebhyaḥ
Genitivedhūlipaṭalasya dhūlipaṭalayoḥ dhūlipaṭalānām
Locativedhūlipaṭale dhūlipaṭalayoḥ dhūlipaṭaleṣu

Compound dhūlipaṭala -

Adverb -dhūlipaṭalam -dhūlipaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria