Declension table of ?dhūlimuṣṭi

Deva

MasculineSingularDualPlural
Nominativedhūlimuṣṭiḥ dhūlimuṣṭī dhūlimuṣṭayaḥ
Vocativedhūlimuṣṭe dhūlimuṣṭī dhūlimuṣṭayaḥ
Accusativedhūlimuṣṭim dhūlimuṣṭī dhūlimuṣṭīn
Instrumentaldhūlimuṣṭinā dhūlimuṣṭibhyām dhūlimuṣṭibhiḥ
Dativedhūlimuṣṭaye dhūlimuṣṭibhyām dhūlimuṣṭibhyaḥ
Ablativedhūlimuṣṭeḥ dhūlimuṣṭibhyām dhūlimuṣṭibhyaḥ
Genitivedhūlimuṣṭeḥ dhūlimuṣṭyoḥ dhūlimuṣṭīnām
Locativedhūlimuṣṭau dhūlimuṣṭyoḥ dhūlimuṣṭiṣu

Compound dhūlimuṣṭi -

Adverb -dhūlimuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria