Declension table of ?dhūlimayī

Deva

FeminineSingularDualPlural
Nominativedhūlimayī dhūlimayyau dhūlimayyaḥ
Vocativedhūlimayi dhūlimayyau dhūlimayyaḥ
Accusativedhūlimayīm dhūlimayyau dhūlimayīḥ
Instrumentaldhūlimayyā dhūlimayībhyām dhūlimayībhiḥ
Dativedhūlimayyai dhūlimayībhyām dhūlimayībhyaḥ
Ablativedhūlimayyāḥ dhūlimayībhyām dhūlimayībhyaḥ
Genitivedhūlimayyāḥ dhūlimayyoḥ dhūlimayīnām
Locativedhūlimayyām dhūlimayyoḥ dhūlimayīṣu

Compound dhūlimayi - dhūlimayī -

Adverb -dhūlimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria