Declension table of ?dhūlimaya

Deva

NeuterSingularDualPlural
Nominativedhūlimayam dhūlimaye dhūlimayāni
Vocativedhūlimaya dhūlimaye dhūlimayāni
Accusativedhūlimayam dhūlimaye dhūlimayāni
Instrumentaldhūlimayena dhūlimayābhyām dhūlimayaiḥ
Dativedhūlimayāya dhūlimayābhyām dhūlimayebhyaḥ
Ablativedhūlimayāt dhūlimayābhyām dhūlimayebhyaḥ
Genitivedhūlimayasya dhūlimayayoḥ dhūlimayānām
Locativedhūlimaye dhūlimayayoḥ dhūlimayeṣu

Compound dhūlimaya -

Adverb -dhūlimayam -dhūlimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria