Declension table of ?dhūlimaya

Deva

MasculineSingularDualPlural
Nominativedhūlimayaḥ dhūlimayau dhūlimayāḥ
Vocativedhūlimaya dhūlimayau dhūlimayāḥ
Accusativedhūlimayam dhūlimayau dhūlimayān
Instrumentaldhūlimayena dhūlimayābhyām dhūlimayaiḥ dhūlimayebhiḥ
Dativedhūlimayāya dhūlimayābhyām dhūlimayebhyaḥ
Ablativedhūlimayāt dhūlimayābhyām dhūlimayebhyaḥ
Genitivedhūlimayasya dhūlimayayoḥ dhūlimayānām
Locativedhūlimaye dhūlimayayoḥ dhūlimayeṣu

Compound dhūlimaya -

Adverb -dhūlimayam -dhūlimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria