Declension table of ?dhūlikā

Deva

FeminineSingularDualPlural
Nominativedhūlikā dhūlike dhūlikāḥ
Vocativedhūlike dhūlike dhūlikāḥ
Accusativedhūlikām dhūlike dhūlikāḥ
Instrumentaldhūlikayā dhūlikābhyām dhūlikābhiḥ
Dativedhūlikāyai dhūlikābhyām dhūlikābhyaḥ
Ablativedhūlikāyāḥ dhūlikābhyām dhūlikābhyaḥ
Genitivedhūlikāyāḥ dhūlikayoḥ dhūlikānām
Locativedhūlikāyām dhūlikayoḥ dhūlikāsu

Adverb -dhūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria