Declension table of ?dhūlīmaya

Deva

MasculineSingularDualPlural
Nominativedhūlīmayaḥ dhūlīmayau dhūlīmayāḥ
Vocativedhūlīmaya dhūlīmayau dhūlīmayāḥ
Accusativedhūlīmayam dhūlīmayau dhūlīmayān
Instrumentaldhūlīmayena dhūlīmayābhyām dhūlīmayaiḥ dhūlīmayebhiḥ
Dativedhūlīmayāya dhūlīmayābhyām dhūlīmayebhyaḥ
Ablativedhūlīmayāt dhūlīmayābhyām dhūlīmayebhyaḥ
Genitivedhūlīmayasya dhūlīmayayoḥ dhūlīmayānām
Locativedhūlīmaye dhūlīmayayoḥ dhūlīmayeṣu

Compound dhūlīmaya -

Adverb -dhūlīmayam -dhūlīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria