Declension table of ?dhūlīkadamba

Deva

MasculineSingularDualPlural
Nominativedhūlīkadambaḥ dhūlīkadambau dhūlīkadambāḥ
Vocativedhūlīkadamba dhūlīkadambau dhūlīkadambāḥ
Accusativedhūlīkadambam dhūlīkadambau dhūlīkadambān
Instrumentaldhūlīkadambena dhūlīkadambābhyām dhūlīkadambaiḥ dhūlīkadambebhiḥ
Dativedhūlīkadambāya dhūlīkadambābhyām dhūlīkadambebhyaḥ
Ablativedhūlīkadambāt dhūlīkadambābhyām dhūlīkadambebhyaḥ
Genitivedhūlīkadambasya dhūlīkadambayoḥ dhūlīkadambānām
Locativedhūlīkadambe dhūlīkadambayoḥ dhūlīkadambeṣu

Compound dhūlīkadamba -

Adverb -dhūlīkadambam -dhūlīkadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria