Declension table of ?dhūliguccha

Deva

MasculineSingularDualPlural
Nominativedhūligucchaḥ dhūligucchau dhūligucchāḥ
Vocativedhūliguccha dhūligucchau dhūligucchāḥ
Accusativedhūliguccham dhūligucchau dhūligucchān
Instrumentaldhūligucchena dhūligucchābhyām dhūligucchaiḥ dhūligucchebhiḥ
Dativedhūligucchāya dhūligucchābhyām dhūligucchebhyaḥ
Ablativedhūligucchāt dhūligucchābhyām dhūligucchebhyaḥ
Genitivedhūligucchasya dhūligucchayoḥ dhūligucchānām
Locativedhūligucche dhūligucchayoḥ dhūliguccheṣu

Compound dhūliguccha -

Adverb -dhūliguccham -dhūligucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria