Declension table of ?dhūlidhvaja

Deva

MasculineSingularDualPlural
Nominativedhūlidhvajaḥ dhūlidhvajau dhūlidhvajāḥ
Vocativedhūlidhvaja dhūlidhvajau dhūlidhvajāḥ
Accusativedhūlidhvajam dhūlidhvajau dhūlidhvajān
Instrumentaldhūlidhvajena dhūlidhvajābhyām dhūlidhvajaiḥ dhūlidhvajebhiḥ
Dativedhūlidhvajāya dhūlidhvajābhyām dhūlidhvajebhyaḥ
Ablativedhūlidhvajāt dhūlidhvajābhyām dhūlidhvajebhyaḥ
Genitivedhūlidhvajasya dhūlidhvajayoḥ dhūlidhvajānām
Locativedhūlidhvaje dhūlidhvajayoḥ dhūlidhvajeṣu

Compound dhūlidhvaja -

Adverb -dhūlidhvajam -dhūlidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria