Declension table of ?dhūlidhūmrā

Deva

FeminineSingularDualPlural
Nominativedhūlidhūmrā dhūlidhūmre dhūlidhūmrāḥ
Vocativedhūlidhūmre dhūlidhūmre dhūlidhūmrāḥ
Accusativedhūlidhūmrām dhūlidhūmre dhūlidhūmrāḥ
Instrumentaldhūlidhūmrayā dhūlidhūmrābhyām dhūlidhūmrābhiḥ
Dativedhūlidhūmrāyai dhūlidhūmrābhyām dhūlidhūmrābhyaḥ
Ablativedhūlidhūmrāyāḥ dhūlidhūmrābhyām dhūlidhūmrābhyaḥ
Genitivedhūlidhūmrāyāḥ dhūlidhūmrayoḥ dhūlidhūmrāṇām
Locativedhūlidhūmrāyām dhūlidhūmrayoḥ dhūlidhūmrāsu

Adverb -dhūlidhūmram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria