Declension table of ?dhūlidhūmra

Deva

MasculineSingularDualPlural
Nominativedhūlidhūmraḥ dhūlidhūmrau dhūlidhūmrāḥ
Vocativedhūlidhūmra dhūlidhūmrau dhūlidhūmrāḥ
Accusativedhūlidhūmram dhūlidhūmrau dhūlidhūmrān
Instrumentaldhūlidhūmreṇa dhūlidhūmrābhyām dhūlidhūmraiḥ dhūlidhūmrebhiḥ
Dativedhūlidhūmrāya dhūlidhūmrābhyām dhūlidhūmrebhyaḥ
Ablativedhūlidhūmrāt dhūlidhūmrābhyām dhūlidhūmrebhyaḥ
Genitivedhūlidhūmrasya dhūlidhūmrayoḥ dhūlidhūmrāṇām
Locativedhūlidhūmre dhūlidhūmrayoḥ dhūlidhūmreṣu

Compound dhūlidhūmra -

Adverb -dhūlidhūmram -dhūlidhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria