Declension table of ?dhūlana

Deva

NeuterSingularDualPlural
Nominativedhūlanam dhūlane dhūlanāni
Vocativedhūlana dhūlane dhūlanāni
Accusativedhūlanam dhūlane dhūlanāni
Instrumentaldhūlanena dhūlanābhyām dhūlanaiḥ
Dativedhūlanāya dhūlanābhyām dhūlanebhyaḥ
Ablativedhūlanāt dhūlanābhyām dhūlanebhyaḥ
Genitivedhūlanasya dhūlanayoḥ dhūlanānām
Locativedhūlane dhūlanayoḥ dhūlaneṣu

Compound dhūlana -

Adverb -dhūlanam -dhūlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria