Declension table of ?dhūka

Deva

MasculineSingularDualPlural
Nominativedhūkaḥ dhūkau dhūkāḥ
Vocativedhūka dhūkau dhūkāḥ
Accusativedhūkam dhūkau dhūkān
Instrumentaldhūkena dhūkābhyām dhūkaiḥ dhūkebhiḥ
Dativedhūkāya dhūkābhyām dhūkebhyaḥ
Ablativedhūkāt dhūkābhyām dhūkebhyaḥ
Genitivedhūkasya dhūkayoḥ dhūkānām
Locativedhūke dhūkayoḥ dhūkeṣu

Compound dhūka -

Adverb -dhūkam -dhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria