Declension table of ?dhūṇa

Deva

MasculineSingularDualPlural
Nominativedhūṇaḥ dhūṇau dhūṇāḥ
Vocativedhūṇa dhūṇau dhūṇāḥ
Accusativedhūṇam dhūṇau dhūṇān
Instrumentaldhūṇena dhūṇābhyām dhūṇaiḥ dhūṇebhiḥ
Dativedhūṇāya dhūṇābhyām dhūṇebhyaḥ
Ablativedhūṇāt dhūṇābhyām dhūṇebhyaḥ
Genitivedhūṇasya dhūṇayoḥ dhūṇānām
Locativedhūṇe dhūṇayoḥ dhūṇeṣu

Compound dhūṇa -

Adverb -dhūṇam -dhūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria