Declension table of ?dhutapāpa

Deva

NeuterSingularDualPlural
Nominativedhutapāpam dhutapāpe dhutapāpāni
Vocativedhutapāpa dhutapāpe dhutapāpāni
Accusativedhutapāpam dhutapāpe dhutapāpāni
Instrumentaldhutapāpena dhutapāpābhyām dhutapāpaiḥ
Dativedhutapāpāya dhutapāpābhyām dhutapāpebhyaḥ
Ablativedhutapāpāt dhutapāpābhyām dhutapāpebhyaḥ
Genitivedhutapāpasya dhutapāpayoḥ dhutapāpānām
Locativedhutapāpe dhutapāpayoḥ dhutapāpeṣu

Compound dhutapāpa -

Adverb -dhutapāpam -dhutapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria