Declension table of ?dhuryetara

Deva

MasculineSingularDualPlural
Nominativedhuryetaraḥ dhuryetarau dhuryetarāḥ
Vocativedhuryetara dhuryetarau dhuryetarāḥ
Accusativedhuryetaram dhuryetarau dhuryetarān
Instrumentaldhuryetareṇa dhuryetarābhyām dhuryetaraiḥ dhuryetarebhiḥ
Dativedhuryetarāya dhuryetarābhyām dhuryetarebhyaḥ
Ablativedhuryetarāt dhuryetarābhyām dhuryetarebhyaḥ
Genitivedhuryetarasya dhuryetarayoḥ dhuryetarāṇām
Locativedhuryetare dhuryetarayoḥ dhuryetareṣu

Compound dhuryetara -

Adverb -dhuryetaram -dhuryetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria