Declension table of ?dhuryavāha

Deva

MasculineSingularDualPlural
Nominativedhuryavāhaḥ dhuryavāhau dhuryavāhāḥ
Vocativedhuryavāha dhuryavāhau dhuryavāhāḥ
Accusativedhuryavāham dhuryavāhau dhuryavāhān
Instrumentaldhuryavāheṇa dhuryavāhābhyām dhuryavāhaiḥ dhuryavāhebhiḥ
Dativedhuryavāhāya dhuryavāhābhyām dhuryavāhebhyaḥ
Ablativedhuryavāhāt dhuryavāhābhyām dhuryavāhebhyaḥ
Genitivedhuryavāhasya dhuryavāhayoḥ dhuryavāhāṇām
Locativedhuryavāhe dhuryavāhayoḥ dhuryavāheṣu

Compound dhuryavāha -

Adverb -dhuryavāham -dhuryavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria