Declension table of ?dhuryāsana

Deva

NeuterSingularDualPlural
Nominativedhuryāsanam dhuryāsane dhuryāsanāni
Vocativedhuryāsana dhuryāsane dhuryāsanāni
Accusativedhuryāsanam dhuryāsane dhuryāsanāni
Instrumentaldhuryāsanena dhuryāsanābhyām dhuryāsanaiḥ
Dativedhuryāsanāya dhuryāsanābhyām dhuryāsanebhyaḥ
Ablativedhuryāsanāt dhuryāsanābhyām dhuryāsanebhyaḥ
Genitivedhuryāsanasya dhuryāsanayoḥ dhuryāsanānām
Locativedhuryāsane dhuryāsanayoḥ dhuryāsaneṣu

Compound dhuryāsana -

Adverb -dhuryāsanam -dhuryāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria