Declension table of ?dhurāvaha

Deva

NeuterSingularDualPlural
Nominativedhurāvaham dhurāvahe dhurāvahāṇi
Vocativedhurāvaha dhurāvahe dhurāvahāṇi
Accusativedhurāvaham dhurāvahe dhurāvahāṇi
Instrumentaldhurāvaheṇa dhurāvahābhyām dhurāvahaiḥ
Dativedhurāvahāya dhurāvahābhyām dhurāvahebhyaḥ
Ablativedhurāvahāt dhurāvahābhyām dhurāvahebhyaḥ
Genitivedhurāvahasya dhurāvahayoḥ dhurāvahāṇām
Locativedhurāvahe dhurāvahayoḥ dhurāvaheṣu

Compound dhurāvaha -

Adverb -dhurāvaham -dhurāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria