Declension table of ?dhurāvaha

Deva

MasculineSingularDualPlural
Nominativedhurāvahaḥ dhurāvahau dhurāvahāḥ
Vocativedhurāvaha dhurāvahau dhurāvahāḥ
Accusativedhurāvaham dhurāvahau dhurāvahān
Instrumentaldhurāvaheṇa dhurāvahābhyām dhurāvahaiḥ dhurāvahebhiḥ
Dativedhurāvahāya dhurāvahābhyām dhurāvahebhyaḥ
Ablativedhurāvahāt dhurāvahābhyām dhurāvahebhyaḥ
Genitivedhurāvahasya dhurāvahayoḥ dhurāvahāṇām
Locativedhurāvahe dhurāvahayoḥ dhurāvaheṣu

Compound dhurāvaha -

Adverb -dhurāvaham -dhurāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria