Declension table of ?dhurandharā

Deva

FeminineSingularDualPlural
Nominativedhurandharā dhurandhare dhurandharāḥ
Vocativedhurandhare dhurandhare dhurandharāḥ
Accusativedhurandharām dhurandhare dhurandharāḥ
Instrumentaldhurandharayā dhurandharābhyām dhurandharābhiḥ
Dativedhurandharāyai dhurandharābhyām dhurandharābhyaḥ
Ablativedhurandharāyāḥ dhurandharābhyām dhurandharābhyaḥ
Genitivedhurandharāyāḥ dhurandharayoḥ dhurandharāṇām
Locativedhurandharāyām dhurandharayoḥ dhurandharāsu

Adverb -dhurandharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria