Declension table of ?dhunvāna

Deva

MasculineSingularDualPlural
Nominativedhunvānaḥ dhunvānau dhunvānāḥ
Vocativedhunvāna dhunvānau dhunvānāḥ
Accusativedhunvānam dhunvānau dhunvānān
Instrumentaldhunvānena dhunvānābhyām dhunvānaiḥ dhunvānebhiḥ
Dativedhunvānāya dhunvānābhyām dhunvānebhyaḥ
Ablativedhunvānāt dhunvānābhyām dhunvānebhyaḥ
Genitivedhunvānasya dhunvānayoḥ dhunvānānām
Locativedhunvāne dhunvānayoḥ dhunvāneṣu

Compound dhunvāna -

Adverb -dhunvānam -dhunvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria