Declension table of ?dhunivrata

Deva

NeuterSingularDualPlural
Nominativedhunivratam dhunivrate dhunivratāni
Vocativedhunivrata dhunivrate dhunivratāni
Accusativedhunivratam dhunivrate dhunivratāni
Instrumentaldhunivratena dhunivratābhyām dhunivrataiḥ
Dativedhunivratāya dhunivratābhyām dhunivratebhyaḥ
Ablativedhunivratāt dhunivratābhyām dhunivratebhyaḥ
Genitivedhunivratasya dhunivratayoḥ dhunivratānām
Locativedhunivrate dhunivratayoḥ dhunivrateṣu

Compound dhunivrata -

Adverb -dhunivratam -dhunivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria