Declension table of ?dhunivrata

Deva

MasculineSingularDualPlural
Nominativedhunivrataḥ dhunivratau dhunivratāḥ
Vocativedhunivrata dhunivratau dhunivratāḥ
Accusativedhunivratam dhunivratau dhunivratān
Instrumentaldhunivratena dhunivratābhyām dhunivrataiḥ dhunivratebhiḥ
Dativedhunivratāya dhunivratābhyām dhunivratebhyaḥ
Ablativedhunivratāt dhunivratābhyām dhunivratebhyaḥ
Genitivedhunivratasya dhunivratayoḥ dhunivratānām
Locativedhunivrate dhunivratayoḥ dhunivrateṣu

Compound dhunivrata -

Adverb -dhunivratam -dhunivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria