Declension table of ?dhundhumatā

Deva

FeminineSingularDualPlural
Nominativedhundhumatā dhundhumate dhundhumatāḥ
Vocativedhundhumate dhundhumate dhundhumatāḥ
Accusativedhundhumatām dhundhumate dhundhumatāḥ
Instrumentaldhundhumatayā dhundhumatābhyām dhundhumatābhiḥ
Dativedhundhumatāyai dhundhumatābhyām dhundhumatābhyaḥ
Ablativedhundhumatāyāḥ dhundhumatābhyām dhundhumatābhyaḥ
Genitivedhundhumatāyāḥ dhundhumatayoḥ dhundhumatānām
Locativedhundhumatāyām dhundhumatayoḥ dhundhumatāsu

Adverb -dhundhumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria