Declension table of dhundhumāratvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhundhumāratvam | dhundhumāratve | dhundhumāratvāni |
Vocative | dhundhumāratva | dhundhumāratve | dhundhumāratvāni |
Accusative | dhundhumāratvam | dhundhumāratve | dhundhumāratvāni |
Instrumental | dhundhumāratvena | dhundhumāratvābhyām | dhundhumāratvaiḥ |
Dative | dhundhumāratvāya | dhundhumāratvābhyām | dhundhumāratvebhyaḥ |
Ablative | dhundhumāratvāt | dhundhumāratvābhyām | dhundhumāratvebhyaḥ |
Genitive | dhundhumāratvasya | dhundhumāratvayoḥ | dhundhumāratvānām |
Locative | dhundhumāratve | dhundhumāratvayoḥ | dhundhumāratveṣu |