Declension table of ?dhuṅkṣā

Deva

FeminineSingularDualPlural
Nominativedhuṅkṣā dhuṅkṣe dhuṅkṣāḥ
Vocativedhuṅkṣe dhuṅkṣe dhuṅkṣāḥ
Accusativedhuṅkṣām dhuṅkṣe dhuṅkṣāḥ
Instrumentaldhuṅkṣayā dhuṅkṣābhyām dhuṅkṣābhiḥ
Dativedhuṅkṣāyai dhuṅkṣābhyām dhuṅkṣābhyaḥ
Ablativedhuṅkṣāyāḥ dhuṅkṣābhyām dhuṅkṣābhyaḥ
Genitivedhuṅkṣāyāḥ dhuṅkṣayoḥ dhuṅkṣāṇām
Locativedhuṅkṣāyām dhuṅkṣayoḥ dhuṅkṣāsu

Adverb -dhuṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria